[go: up one dir, main page]

सामग्री पर जाएँ

सुवति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

आख्यातचन्द्रिका

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इन्दति
2.3.1ऐश्वर्ये
नाथति सुरति नाधते तप्यते तपति सुवति इष्टे सौति

प्रेरणे
2.3.12
सुवति सुवते क्षिप्यति क्षिप्यते प्रेरयति प्रेरयते ईरति ईर्ते कुषुभ्यति कुषुभ्यते नुदति नुदते क्षिपति क्षिपते कालयति डिपति डेपयति लाभयति डिप्यति ईरयति एलयति अस्यति विस्यति

"https://sa.wiktionary.org/w/index.php?title=सुवति&oldid=505710" इत्यस्माद् प्रतिप्राप्तम्