तक्ति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Iranian *tákti, from Proto-Indo-European *tékʷ-ti.

Pronunciation

[edit]

Verb

[edit]

तक्ति (takti) third-singular indicative (class 2, type UP, root तक्)

  1. to rush
    • c. 1700 BCE – 1200 BCE, Ṛgveda 9.16.1:
      प्र ते॑ सो॒तार॑ ओ॒ण्यो॒३॒॑
      रसं॒ मदा॑य॒ घृष्व॑ये
      सर्गो॒ न त॒क्त्येत॑शः
      prá te sotā́ra oṇyò
      rásam mádāya ghŕ̥ṣvaye
      sárgo ná takty étaśaḥ
      • 1896 translation by Ralph T. H. Griffith
        THE pressers from the Soma-press send forth thy juice for rapturous joy
        The speckled sap runs like a flood.

Conjugation

[edit]
Present: तक्ति (takti), तक्ते (takte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third तक्ति
takti
तक्तः
taktaḥ
तकन्ति
takanti
तक्ते
takte
तकाते
takāte
तकते
takate
Second तक्षि
takṣi
तक्थः
takthaḥ
तक्थ
taktha
तक्षे
takṣe
तकाथे
takāthe
तग्ध्वे
tagdhve
First तक्मि
takmi
तक्वः
takvaḥ
तक्मः / तक्मसि¹
takmaḥ / takmasi¹
तके
take
तक्वहे
takvahe
तक्महे
takmahe
Imperative
Third तक्तु
taktu
तक्ताम्
taktām
तकन्तु
takantu
तक्ताम्
taktām
तकाताम्
takātām
तकताम्
takatām
Second तग्धि
tagdhi
तक्तम्
taktam
तक्त
takta
तक्ष्व
takṣva
तकाथाम्
takāthām
तग्ध्वम्
tagdhvam
First तकानि
takāni
तकाव
takāva
तकाम
takāma
तकै
takai
तकावहै
takāvahai
तकामहै
takāmahai
Optative/Potential
Third तक्यात्
takyāt
तक्याताम्
takyātām
तक्युः
takyuḥ
तकीत
takīta
तकीयाताम्
takīyātām
तकीरन्
takīran
Second तक्याः
takyāḥ
तक्यातम्
takyātam
तक्यात
takyāta
तकीथाः
takīthāḥ
तकीयाथाम्
takīyāthām
तकीध्वम्
takīdhvam
First तक्याम्
takyām
तक्याव
takyāva
तक्याम
takyāma
तकीय
takīya
तकीवहि
takīvahi
तकीमहि
takīmahi
Subjunctive
Third तकत् / तकति
takat / takati
तकतः
takataḥ
तकन्
takan
तकते / तकातै
takate / takātai
तकैते
takaite
तकन्त / तकान्तै
takanta / takāntai
Second तकः / तकसि
takaḥ / takasi
तकथः
takathaḥ
तकथ
takatha
तकसे / तकासै
takase / takāsai
तकैथे
takaithe
तकध्वे / तकाध्वै
takadhve / takādhvai
First तकानि / तका
takāni / takā
तकाव
takāva
तकाम
takāma
तकै
takai
तकावहै
takāvahai
तकामहै
takāmahai
Participles
तकत्
takat
तकान
takāna
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
Imperfect: अतक् (atak), अतक्त (atakta)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अतक्
atak
अतक्ताम्
ataktām
अतकन्
atakan
अतक्त
atakta
अतकाताम्
atakātām
अतकत
atakata
Second अतक्
atak
अतक्तम्
ataktam
अतक्त
atakta
अतक्थाः
atakthāḥ
अतकाथाम्
atakāthām
अतग्ध्वम्
atagdhvam
First अतकम्
atakam
अतक्व
atakva
अतक्म
atakma
अतकि
ataki
अतक्वहि
atakvahi
अतक्महि
atakmahi

References

[edit]