मुखपुटम्

From Wikimedia Commons, the free media repository
Jump to navigation Jump to search
१०,९८,२५,०६३ सर्वोपयोगिमाध्यमसञ्चिकानां मञ्जूषा अस्ति विकिमाध्यमसाधारणी। सर्वेऽपि अस्य पोषणं कर्तुम् अर्हन्ति।

प्रकृतिः
चित्राणि

जनता
श्रव्यम्

विज्ञानम्
दृश्यम्

अद्यतनं चित्रम्
अद्यतनं श्रव्यम्/दृश्यम्
Media of the day
A full-album mix of 'Lost' (2020) by Stoto, a Bulgarian artist of electronic music. It illustrates several modern melodic music genres, mainly current deep house.
+/− [en]

दृश्येषु अद्य
सङ्ग अन्तः
निरूपण?
निश्चित निष्पद् यत् त्वं मयफ़्लोवर archive copy at the Wayback Machine, एकः चित्रान्वेषणयन्त्रम्, यतते। अस्माकम् फीडा अनुवच् मुक्त अनुभवः।
आश्रित?
प्रति एतद निश्चित निष्पद् त्वं मुक्तअनुज्ञापत्र यत् वयं प्रयोग करोमः मिलन करोसि, कृपया अस्माकम् प्रतिप्रयोग नायक पठसि।
अनुवित्ति?
वर्ग:समीभूतविषया अनु दृष्टिक्षेप भवः। यदि त्वं किञ्चित् यत् त्वं अभिजानासि, वस्तोः चर्चापृष्ठे टिप्पणी लिखः।
कृति?
अस्माकम् तवअस्माकम्कार्य यच्छ नायके सर्व त्वं जान आवश्यकता अस् परीक्षण कृः।
एवः अधिक!
प्रति एतद कर्ययोजने त्वं साहाय्य शक् अधिक मार्गा विचिनोसि, समुदायप्रवेशद्वारम् परीक्षण कृः।
आकर्षकाणि

यदि भवान् इदं प्रथमतया विकिमाध्यमसाधारण्यां पर्यटति तर्हि ’प्रमुखचित्राणि’ ’उत्कृष्टचित्राणि’ ’अमूल्यचित्राणि’ इत्यनेन आरम्भः क्रियताम्। अतिकुशलानां योजकानां कार्यं द्रष्टुं शक्यते अत्र - ’चित्रकाराः सन्दृश्यताम्’ ’व्याख्यातारः सन्दृश्यताम्’।

अन्तरङ्गम्

विषयतो विभागः

प्रकृतिः
प्राणिवर्गः · शिलाजातम् · भूप्रदेशाः · जलचराः · सस्यवर्गः · वातावरणम्

समाजः · संस्कृतिश्च
कला · मतम् · लाञ्छनम् · मनोरञ्चनम् · घटनाः · पताकाः · आहारः · इतिहासः · भाषा · साहित्यम् · सङ्गीतम् · वस्तूनि · जनाः · स्थलानि · राजनीतिः · क्रीडाः

विज्ञानम्
खगोलशास्त्रम् · जीवशास्त्रम् · रसायनशास्त्रम् · गणितम् · औषधविज्ञानम् · भौतशास्त्रम् · तन्त्रज्ञानम्

तन्त्रशास्त्रम्
वास्तुविज्ञानम् · रासायनिकम् · भवननिर्माणम् · वैद्युतम् · परिसरविज्ञानम् · भौगोलिकम् · यन्त्रविज्ञानम् · प्रक्रिया

स्थानतो विभागः

भूमिः
सागराः · द्वीपाः · द्वीपसमूहाः · भूखण्डाः · राष्ट्राणि · अन्तर्विभागाः

अन्तरिक्षम्
लघुग्रहाः · प्राकृतिकोपग्रहाः · धूमकेतवः · ग्रहाः · नक्षत्राणि · वियद्गङ्गा

प्रकारात्

चित्राणि
ययिञ्चित्राणी · क्षेत्राकृतिः · चित्ररचनम् · मानचित्राणि (देशालेख्यसंग्रह) · वर्णचित्राणि · भावचित्राणि · चिह्नानि

ध्वनिः
सङ्गीतम् · उच्चारणम् · भाषणानि · उक्तविकिपीडिया

दृश्यानि

लेखकात्

गृहनिर्माणाध्यक्षः · रचयितारः · रङ्गलेपक · भाचित्रका · मूर्तिकार

अनुज्ञापत्त्रात्

अनुज्ञापत्त्रप्रत्यवव
क्रिएटिव समान अनुज्ञापत्त्रा · जीएफ़डीएल · सार्वजनिकक्षेत्र

प्रभवात्

चित्रप्रभवा
विश्वकोशा · पदभञ्जिका · स्वप्रकीर्णकार्य

विकिमीडिया समान एवः एतद भ्रातृपरियोजनाः